Original

विदिताः प्रविश्य विहितानतयः शिथिलीकृते ऽधिकृतकृत्यविधौ ।अनपेतकालम् अभिरामकथाः कथयांबभूवुर् इति गोत्रभिदे ॥

Segmented

विदिताः प्रविश्य विहित-आनति शिथिलीकृते अधिकृ-कृत्य-विधौ अन् अपेत-कालम् अभिराम-कथाः कथयांबभूवुः इति गोत्रभिदे

Analysis

Word Lemma Parse
विदिताः विद् pos=va,g=m,c=1,n=p,f=part
प्रविश्य प्रविश् pos=vi
विहित विधा pos=va,comp=y,f=part
आनति आनति pos=n,g=m,c=1,n=p
शिथिलीकृते शिथिलीकृ pos=va,g=m,c=7,n=s,f=part
अधिकृ अधिकृ pos=va,comp=y,f=part
कृत्य कृत्य pos=n,comp=y
विधौ विधि pos=n,g=m,c=7,n=s
अन् अन् pos=i
अपेत अपे pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
अभिराम अभिराम pos=a,comp=y
कथाः कथा pos=n,g=f,c=2,n=p
कथयांबभूवुः कथय् pos=v,p=3,n=p,l=lit
इति इति pos=i
गोत्रभिदे गोत्रभिद् pos=n,g=m,c=4,n=s