Original

अवधूतपङ्कजपरागकणास् तनुजाह्नवीसलिलवीचिभिदः ।परिरेभिरे ऽभिमुखम् एत्य सुखाः सुहृदः सखायम् इव तं मरुतः ॥

Segmented

अवधूत-पङ्कज-पराग-कणाः तनु-जाह्नवी-सलिल-वीचि-भिद् परिरेभिरे ऽभिमुखम् एत्य सुखाः सुहृदः सखायम् इव तम् मरुतः

Analysis

Word Lemma Parse
अवधूत अवधू pos=va,comp=y,f=part
पङ्कज पङ्कज pos=n,comp=y
पराग पराग pos=n,comp=y
कणाः कण pos=n,g=m,c=1,n=p
तनु तनु pos=a,comp=y
जाह्नवी जाह्नवी pos=n,comp=y
सलिल सलिल pos=n,comp=y
वीचि वीचि pos=n,comp=y
भिद् भिद् pos=a,g=m,c=1,n=p
परिरेभिरे परिरभ् pos=v,p=3,n=p,l=lit
ऽभिमुखम् अभिमुख pos=a,g=n,c=2,n=s
एत्य pos=vi
सुखाः सुख pos=a,g=m,c=1,n=p
सुहृदः सुहृद् pos=n,g=m,c=1,n=p
सखायम् सखि pos=n,g=,c=2,n=s
इव इव pos=i
तम् तद् pos=n,g=m,c=2,n=s
मरुतः मरुत् pos=n,g=m,c=1,n=p