Original

तद् अभूरिवासरकृतं सुकृतैर् उपलभ्य वैभवम् अनन्यभवम् ।उपतस्थुर् आस्थितविषादधियः शतयज्वनो वनचरा वसतिम् ॥

Segmented

तद् अ भूरि-वासर-कृतम् सुकृतैः उपलभ्य वैभवम् अन् अन्य-भवम् उपतस्थुः आस्था-विषाद-धियः शतयज्वनो वन-चराः वसतिम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
pos=i
भूरि भूरि pos=n,comp=y
वासर वासर pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
सुकृतैः सुकृत pos=n,g=n,c=3,n=p
उपलभ्य उपलभ् pos=vi
वैभवम् वैभव pos=n,g=n,c=2,n=s
अन् अन् pos=i
अन्य अन्य pos=n,comp=y
भवम् भव pos=n,g=n,c=2,n=s
उपतस्थुः उपस्था pos=v,p=3,n=p,l=lit
आस्था आस्था pos=va,comp=y,f=part
विषाद विषाद pos=n,comp=y
धियः धी pos=n,g=m,c=1,n=p
शतयज्वनो शतयज्वन् pos=n,g=m,c=6,n=s
वन वन pos=n,comp=y
चराः चर pos=a,g=m,c=1,n=p
वसतिम् वसति pos=n,g=f,c=2,n=s