Original

महते फलाय तद् अवेक्ष्य शिवं विकसन्निमित्तकुसुमं स पुरः ।न जगाम विस्मयवशं वशिनां न निहन्ति धैर्यम् अनुभावगुणः ॥

Segmented

महते फलाय तद् अवेक्ष्य शिवम् विकस्-निमित्त-कुसुमम् स पुरः न जगाम विस्मय-वशम् वशिनाम् न निहन्ति धैर्यम् अनुभाव-गुणः

Analysis

Word Lemma Parse
महते महत् pos=a,g=n,c=4,n=s
फलाय फल pos=n,g=n,c=4,n=s
तद् तद् pos=n,g=n,c=2,n=s
अवेक्ष्य अवेक्ष् pos=vi
शिवम् शिव pos=a,g=n,c=2,n=s
विकस् विकस् pos=va,comp=y,f=part
निमित्त निमित्त pos=n,comp=y
कुसुमम् कुसुम pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
पुरः पुरस् pos=i
pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
विस्मय विस्मय pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
वशिनाम् वशिन् pos=a,g=m,c=6,n=p
pos=i
निहन्ति निहन् pos=v,p=3,n=s,l=lat
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
अनुभाव अनुभाव pos=n,comp=y
गुणः गुण pos=n,g=m,c=1,n=s