Original

पतितैर् अपेतजलदान् नभसः पृषतैर् अपां शमयता च रजः ।स दयालुनेव परिगाढकृशः परिचर्ययानुजगृहे तपसा ॥

Segmented

पतितैः अपेत-जलदात् नभसः पृषतैः अपाम् शमयता च रजः स दयालु इव परिगाढ-कृशः परिचर्यया अनुजगृहे तपसा

Analysis

Word Lemma Parse
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
अपेत अपे pos=va,comp=y,f=part
जलदात् जलद pos=n,g=n,c=5,n=s
नभसः नभस् pos=n,g=n,c=5,n=s
पृषतैः पृषत pos=n,g=m,c=3,n=p
अपाम् अप् pos=n,g=m,c=6,n=p
शमयता शमय् pos=va,g=n,c=3,n=s,f=part
pos=i
रजः रजस् pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
दयालु दयालु pos=a,g=n,c=3,n=s
इव इव pos=i
परिगाढ परिगाढ pos=a,comp=y
कृशः कृश pos=a,g=m,c=1,n=s
परिचर्यया परिचर्या pos=n,g=f,c=3,n=s
अनुजगृहे अनुग्रह् pos=v,p=3,n=s,l=lit
तपसा तपस् pos=n,g=n,c=3,n=s