Original

नवपल्लवाञ्जलिभृतः प्रचये बृहतस् तरून् गमयतावनतिम् ।स्तृणता तृणैः प्रतिनिशं मृदुभिः शयनीयताम् उपयतीं वसुधाम् ॥

Segmented

नव-पल्लव-अञ्जलि-भृत् प्रचये बृहतस् तरून् गमय् अवनतिम् स्तृणता तृणैः प्रतिनिशम् मृदुभिः शयनीय-ताम् उपयतीम् वसुधाम्

Analysis

Word Lemma Parse
नव नव pos=a,comp=y
पल्लव पल्लव pos=n,comp=y
अञ्जलि अञ्जलि pos=n,comp=y
भृत् भृत् pos=a,g=m,c=2,n=p
प्रचये प्रचय pos=n,g=m,c=7,n=s
बृहतस् बृहत् pos=a,g=m,c=2,n=p
तरून् तरु pos=n,g=m,c=2,n=p
गमय् गमय् pos=va,g=n,c=3,n=s,f=part
अवनतिम् अवनति pos=n,g=f,c=2,n=s
स्तृणता स्तृ pos=va,g=n,c=3,n=s,f=part
तृणैः तृण pos=n,g=n,c=3,n=p
प्रतिनिशम् प्रतिनिशम् pos=i
मृदुभिः मृदु pos=a,g=n,c=3,n=p
शयनीय शयनीय pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
उपयतीम् उपे pos=va,g=f,c=2,n=s,f=part
वसुधाम् वसुधा pos=n,g=f,c=2,n=s