Original

अनुकूलपातिनम् अचण्डगतिं किरता सुगन्धिम् अभितः पवनम् ।अवधीरितार्तवगुणं सुखतां नयता रुचां निचयम् अंशुमतः ॥

Segmented

अनुकूल-पातिनम् अ चण्ड-गतिम् किरता सुगन्धिम् अभितः पवनम् अवधीरित-आर्तव-गुणम् सुख-ताम् नयता रुचाम् निचयम् अंशुमतः

Analysis

Word Lemma Parse
अनुकूल अनुकूल pos=a,comp=y
पातिनम् पातिन् pos=a,g=m,c=2,n=s
pos=i
चण्ड चण्ड pos=a,comp=y
गतिम् गति pos=n,g=m,c=2,n=s
किरता कृ pos=va,g=m,c=3,n=s,f=part
सुगन्धिम् सुगन्धि pos=a,g=m,c=2,n=s
अभितः अभितस् pos=i
पवनम् पवन pos=n,g=m,c=2,n=s
अवधीरित अवधीरित pos=a,comp=y
आर्तव आर्तव pos=n,comp=y
गुणम् गुण pos=n,g=m,c=2,n=s
सुख सुख pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
नयता नी pos=va,g=n,c=3,n=s,f=part
रुचाम् रुच् pos=n,g=f,c=6,n=p
निचयम् निचय pos=n,g=m,c=2,n=s
अंशुमतः अंशुमन्त् pos=n,g=m,c=6,n=s