Original

धृतहेतिर् अप्य् अधृतजिह्ममतिश् चरितैर् मुनीन् अधरयञ् शुचिभिः ।रजयांचकार विरजाः स मृगान् कम् इवेशते रमयितुं न गुणाः ॥

Segmented

धृत-हेति अप्य् अधृत-जिह्म-मतिः चरितैः मुनीन् अधरय् शुचिभिः विरजाः स मृगान् कम् इव ईशते रमयितुम् न गुणाः

Analysis

Word Lemma Parse
धृत धृ pos=va,comp=y,f=part
हेति हेति pos=n,g=m,c=1,n=s
अप्य् अपि pos=i
अधृत अधृत pos=a,comp=y
जिह्म जिह्म pos=a,comp=y
मतिः मति pos=n,g=m,c=1,n=s
चरितैः चरित pos=n,g=n,c=3,n=p
मुनीन् मुनि pos=n,g=m,c=2,n=p
अधरय् अधरय् pos=va,g=m,c=1,n=s,f=part
शुचिभिः शुचि pos=a,g=n,c=3,n=p
विरजाः विरजस् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मृगान् मृग pos=n,g=m,c=2,n=p
कम् pos=n,g=m,c=2,n=s
इव इव pos=i
ईशते ईश् pos=v,p=3,n=p,l=lat
रमयितुम् रमय् pos=vi
pos=i
गुणाः गुण pos=n,g=m,c=1,n=p