Original

शिरसा हरिन्मणिनिभः स वहन् कृतजन्मनो ऽभिषवणेन जटाः ।उपमां ययाव् अरुणदीधितिभिः परिमृष्टमूर्धनि तमालतरौ ॥

Segmented

शिरसा हरिन्मणि-निभः स वहन् कृत-जन्मनः ऽभिषवणेन जटाः उपमाम् ययाव् अरुण-दीधितिभिः परिमृष्ट-मूर्ध्नि तमाल-तरौ

Analysis

Word Lemma Parse
शिरसा शिरस् pos=n,g=n,c=3,n=s
हरिन्मणि हरिन्मणि pos=n,comp=y
निभः निभ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वहन् वह् pos=va,g=m,c=1,n=s,f=part
कृत कृ pos=va,comp=y,f=part
जन्मनः जन्मन् pos=n,g=m,c=6,n=s
ऽभिषवणेन अभिषवण pos=n,g=n,c=3,n=s
जटाः जटा pos=n,g=f,c=2,n=p
उपमाम् उपमा pos=n,g=f,c=2,n=s
ययाव् या pos=v,p=3,n=s,l=lit
अरुण अरुण pos=a,comp=y
दीधितिभिः दीधिति pos=n,g=f,c=3,n=p
परिमृष्ट परिमृज् pos=va,comp=y,f=part
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
तमाल तमाल pos=n,comp=y
तरौ तरु pos=n,g=m,c=7,n=s