Original

मनसा जपैः प्रणतिभिः प्रयतः समुपेयिवान् अधिपतिं स दिवः ।सहजेतरे जयशमौ दधती बिभरांबभूव युगपन् महसी ॥

Segmented

मनसा जपैः प्रणतिभिः प्रयतः समुपेयिवान् अधिपतिम् स दिवः सहज-इतरे जय-शमौ दधती बिभरांबभूव युगपन् महसी

Analysis

Word Lemma Parse
मनसा मनस् pos=n,g=n,c=3,n=s
जपैः जप pos=n,g=m,c=3,n=p
प्रणतिभिः प्रणति pos=n,g=f,c=3,n=p
प्रयतः प्रयम् pos=va,g=m,c=1,n=s,f=part
समुपेयिवान् समुपे pos=va,g=m,c=1,n=s,f=part
अधिपतिम् अधिपति pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
दिवः दिव् pos=n,g=,c=6,n=s
सहज सहज pos=a,comp=y
इतरे इतर pos=n,g=n,c=2,n=d
जय जय pos=n,comp=y
शमौ शम pos=n,g=m,c=2,n=d
दधती धा pos=va,g=n,c=2,n=d,f=part
बिभरांबभूव भृ pos=v,p=3,n=s,l=lit
युगपन् युगपद् pos=i
महसी महस् pos=n,g=n,c=2,n=d