Original

अधरीचकार च विवेकगुणाद् अगुणेषु तस्य धियम् अस्तवतः ।प्रतिघातिनीं विषयसङ्गरतिं निरुपप्लवः शमसुखानुभवः ॥

Segmented

अधरीचकार च विवेक-गुणात् अगुणेषु तस्य धियम् अ स्तुवतः प्रतिघातिनीम् विषय-सङ्ग-रतिम् निरुपप्लवः शम-सुख-अनुभवः

Analysis

Word Lemma Parse
अधरीचकार अधरीकृ pos=v,p=3,n=s,l=lit
pos=i
विवेक विवेक pos=n,comp=y
गुणात् गुण pos=n,g=m,c=5,n=s
अगुणेषु अगुण pos=n,g=m,c=7,n=p
तस्य तद् pos=n,g=m,c=6,n=s
धियम् धी pos=n,g=f,c=2,n=s
pos=i
स्तुवतः स्तु pos=va,g=m,c=6,n=s,f=part
प्रतिघातिनीम् प्रतिघातिन् pos=a,g=f,c=2,n=s
विषय विषय pos=n,comp=y
सङ्ग सङ्ग pos=n,comp=y
रतिम् रति pos=n,g=f,c=2,n=s
निरुपप्लवः निरुपप्लव pos=a,g=m,c=1,n=s
शम शम pos=n,comp=y
सुख सुख pos=n,comp=y
अनुभवः अनुभव pos=n,g=m,c=1,n=s