Original

शमयन् धृतेन्द्रियशमैकसुखः शुचिभिर् गुणैर् अघमयं स तमः ।प्रतिवासरं सुकृतिभिर् ववृधे विमलः कलाभिर् इव शीतरुचिः ॥

Segmented

शमयन् धृत-इन्द्रिय-शम-एक-सुखः शुचिभिः गुणैः अघ-मयम् स तमः प्रतिवासरम् सु कृतिभिः ववृधे विमलः कलाभिः इव शीतरुचिः

Analysis

Word Lemma Parse
शमयन् शमय् pos=va,g=m,c=1,n=s,f=part
धृत धृ pos=va,comp=y,f=part
इन्द्रिय इन्द्रिय pos=n,comp=y
शम शम pos=n,comp=y
एक एक pos=n,comp=y
सुखः सुख pos=n,g=m,c=1,n=s
शुचिभिः शुचि pos=a,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
अघ अघ pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
तमः तमस् pos=n,g=n,c=2,n=s
प्रतिवासरम् प्रतिवासरम् pos=i
सु सु pos=i
कृतिभिः कृतिन् pos=a,g=m,c=3,n=p
ववृधे वृध् pos=v,p=3,n=s,l=lit
विमलः विमल pos=a,g=m,c=1,n=s
कलाभिः कला pos=n,g=f,c=3,n=p
इव इव pos=i
शीतरुचिः शीतरुचि pos=n,g=m,c=1,n=s