Original

तम् अनिन्द्यबन्दिन इवेन्द्रसुतं विहितालिनिक्वणजयध्वनयः ।पवनेरिताकुलविजिह्मशिखा जगतीरुहो ऽवचकरुः कुसुमैः ॥

Segmented

तम् अनिन्द्य-बन्दिन् इव इन्द्र-सुतम् विहित-अलि क्वण-जय-ध्वनयः पवन-ईरय्-आकुल-विजिह्म-शिखाः जगतीरुहो ऽवचकरुः कुसुमैः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अनिन्द्य अनिन्द्य pos=a,comp=y
बन्दिन् बन्दिन् pos=n,g=m,c=1,n=p
इव इव pos=i
इन्द्र इन्द्र pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
विहित विधा pos=va,comp=y,f=part
अलि अलि pos=n,g=n,c=7,n=s
क्वण क्वण pos=n,comp=y
जय जय pos=n,comp=y
ध्वनयः ध्वनि pos=n,g=m,c=1,n=p
पवन पवन pos=n,comp=y
ईरय् ईरय् pos=va,comp=y,f=part
आकुल आकुल pos=a,comp=y
विजिह्म विजिह्म pos=a,comp=y
शिखाः शिखा pos=n,g=m,c=1,n=p
जगतीरुहो जगतीरुह pos=n,g=m,c=1,n=s
ऽवचकरुः अवकृ pos=v,p=3,n=p,l=lit
कुसुमैः कुसुम pos=n,g=n,c=3,n=p