Original

प्रणिधाय तत्र विधिनाथ धियं दधतः पुरातनमुनेर् मुनिताम् ।श्रमम् आदधाव् असुकरं न तपः किम् इवावसादकरम् आत्मवताम् ॥

Segmented

प्रणिधाय तत्र विधिना अथ धियम् दधतः पुरातन-मुनेः मुनि-ताम् श्रमम् आदधाव् असुकरम् न तपः किम् इव अवसाद-करम् आत्मवताम्

Analysis

Word Lemma Parse
प्रणिधाय प्रणिधा pos=vi
तत्र तत्र pos=i
विधिना विधि pos=n,g=m,c=3,n=s
अथ अथ pos=i
धियम् धी pos=n,g=f,c=2,n=s
दधतः धा pos=va,g=m,c=6,n=s,f=part
पुरातन पुरातन pos=a,comp=y
मुनेः मुनि pos=n,g=m,c=6,n=s
मुनि मुनि pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
श्रमम् श्रम pos=n,g=m,c=2,n=s
आदधाव् आधा pos=v,p=3,n=s,l=lit
असुकरम् असुकर pos=a,g=m,c=2,n=s
pos=i
तपः तपस् pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
इव इव pos=i
अवसाद अवसाद pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
आत्मवताम् आत्मवत् pos=a,g=m,c=6,n=p