Original

अनुसानु पुष्पितलताविततिः फलितोरुभूरुहविविक्तवनः ।धृतिम् आततान तनयस्य हरेस् तपसे ऽधिवस्तुम् अचलाम् अचलः ॥

Segmented

अनुसानु पुष्पित-लता-वितति फलित-उरु-भूरुह-विविक्त-वनः धृतिम् आततान तनयस्य हरेस् तपसे ऽधिवस्तुम् अचलाम् अचलः

Analysis

Word Lemma Parse
अनुसानु अनुसानु pos=i
पुष्पित पुष्पित pos=a,comp=y
लता लता pos=n,comp=y
वितति वितति pos=n,g=m,c=1,n=s
फलित फलित pos=a,comp=y
उरु उरु pos=a,comp=y
भूरुह भूरुह pos=n,comp=y
विविक्त विविक्त pos=a,comp=y
वनः वन pos=n,g=m,c=1,n=s
धृतिम् धृति pos=n,g=f,c=2,n=s
आततान आतन् pos=v,p=3,n=s,l=lit
तनयस्य तनय pos=n,g=m,c=6,n=s
हरेस् हरि pos=n,g=m,c=6,n=s
तपसे तपस् pos=n,g=n,c=4,n=s
ऽधिवस्तुम् अधिवस् pos=vi
अचलाम् अचल pos=a,g=f,c=2,n=s
अचलः अचल pos=n,g=m,c=1,n=s