Original

अधिरुह्य पुष्पभरनम्रशिखैः परितः परिष्कृततलां तरुभिः ।मनसः प्रसत्तिम् इव मूर्ध्नि गिरेः शुचिम् आससाद स वनान्तभुवम् ॥

Segmented

अधिरुह्य पुष्प-भर-नम्र-शिखा परितः परिष्कृ-तलाम् तरुभिः मनसः प्रसत्तिम् इव मूर्ध्नि गिरेः शुचिम् आससाद स वनान्त-भुवम्

Analysis

Word Lemma Parse
अधिरुह्य अधिरुह् pos=vi
पुष्प पुष्प pos=n,comp=y
भर भर pos=n,comp=y
नम्र नम्र pos=a,comp=y
शिखा शिखा pos=n,g=m,c=3,n=p
परितः परितस् pos=i
परिष्कृ परिष्कृ pos=va,comp=y,f=part
तलाम् तल pos=n,g=f,c=2,n=s
तरुभिः तरु pos=n,g=m,c=3,n=p
मनसः मनस् pos=n,g=n,c=6,n=s
प्रसत्तिम् प्रसत्ति pos=n,g=f,c=2,n=s
इव इव pos=i
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
शुचिम् शुचि pos=a,g=f,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
वनान्त वनान्त pos=n,comp=y
भुवम् भू pos=n,g=f,c=2,n=s