Original

स ततार सैकतवतीर् अभितः शफरीपरिस्फुरितचारुदृशः ।ललिताः सखीर् इव बृहज्जघनाः सुरनिम्नगाम् उपयतीः सरितः ॥

Segmented

स ततार सैकतवतीः अभितः शफरी-परिस्फुः-चारु-दृशः ललिताः सखीः इव बृहत्-जघनाः सुरनिम्नगाम् उपयतीः सरितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ततार तृ pos=v,p=3,n=s,l=lit
सैकतवतीः सैकतवत् pos=a,g=f,c=2,n=p
अभितः अभितस् pos=i
शफरी शफरी pos=n,comp=y
परिस्फुः परिस्फुर् pos=va,comp=y,f=part
चारु चारु pos=a,comp=y
दृशः दृश् pos=n,g=f,c=2,n=p
ललिताः लल् pos=va,g=f,c=2,n=p,f=part
सखीः सखी pos=n,g=f,c=2,n=p
इव इव pos=i
बृहत् बृहत् pos=a,comp=y
जघनाः जघन pos=n,g=f,c=2,n=p
सुरनिम्नगाम् सुरनिम्नगा pos=n,g=f,c=2,n=s
उपयतीः उपे pos=va,g=f,c=2,n=p,f=part
सरितः सरित् pos=n,g=f,c=2,n=p