Original

स जगाम विस्मयम् उद्वीक्ष्य पुरः सहसा समुत्पिपतिषोः फणिनः ।प्रहितं दिवि प्रजविभिः श्वसितैः शरदभ्रविभ्रमम् अपां पटलम् ॥

Segmented

स जगाम विस्मयम् उद्वीक्ष्य पुरः सहसा समुत्पिपतिषोः फणिनः प्रहितम् दिवि प्रजविभिः श्वसितैः शरद्-अभ्र-विभ्रमम् अपाम् पटलम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
उद्वीक्ष्य उद्वीक्ष् pos=vi
पुरः पुरस् pos=i
सहसा सहसा pos=i
समुत्पिपतिषोः समुत्पिपतिषु pos=a,g=m,c=6,n=s
फणिनः फणिन् pos=n,g=m,c=6,n=s
प्रहितम् प्रहि pos=va,g=n,c=2,n=s,f=part
दिवि दिव् pos=n,g=,c=7,n=s
प्रजविभिः प्रजविन् pos=a,g=n,c=3,n=p
श्वसितैः श्वसित pos=n,g=n,c=3,n=p
शरद् शरद् pos=n,comp=y
अभ्र अभ्र pos=n,comp=y
विभ्रमम् विभ्रम pos=n,g=n,c=2,n=s
अपाम् अप् pos=n,g=m,c=6,n=p
पटलम् पटल pos=n,g=n,c=2,n=s