Original

शुचिर् अप्सु विद्रुमलताविटपस् तनुसान्द्रफेनलवसंवलितः ।स्मरदायिनः स्मरयति स्म भृशं दयिताधरस्य दशनांशुभृतः ॥

Segmented

शुचिः अप्सु विद्रुम-लता-विटपः तनु-सान्द्र-फेन-लव-संवलितः स्मर-दायिनः स्मरयति स्म भृशम् दयिता-अधरस्य दशन-अंशु-भृतः

Analysis

Word Lemma Parse
शुचिः शुचि pos=a,g=f,c=1,n=s
अप्सु अप् pos=n,g=n,c=7,n=p
विद्रुम विद्रुम pos=n,comp=y
लता लता pos=n,comp=y
विटपः विटप pos=n,g=m,c=1,n=s
तनु तनु pos=a,comp=y
सान्द्र सान्द्र pos=a,comp=y
फेन फेन pos=n,comp=y
लव लव pos=n,comp=y
संवलितः संवल् pos=va,g=m,c=1,n=s,f=part
स्मर स्मर pos=n,comp=y
दायिनः दायिन् pos=a,g=m,c=6,n=s
स्मरयति स्मरय् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
भृशम् भृशम् pos=i
दयिता दयिता pos=n,comp=y
अधरस्य अधर pos=n,g=m,c=6,n=s
दशन दशन pos=n,comp=y
अंशु अंशु pos=n,comp=y
भृतः भृत् pos=a,g=m,c=6,n=s