Original

बहु बर्हिचन्द्रिकनिभं विदधे धृतिम् अस्य दानपयसां पटलम् ।अवगाढम् ईक्षितुम् इवैभपतिं विकसद्विलोचनशतं सरितः ॥

Segmented

बहु बर्हिन्-चन्द्रिका-निभम् विदधे धृतिम् अस्य दान-पयस् पटलम् अवगाढम् ईक्षितुम् इव ऐभ-पतिम् विकस्-विलोचन-शतम् सरितः

Analysis

Word Lemma Parse
बहु बहु pos=a,g=n,c=1,n=s
बर्हिन् बर्हिन् pos=n,comp=y
चन्द्रिका चन्द्रिका pos=n,comp=y
निभम् निभ pos=a,g=n,c=1,n=s
विदधे विधा pos=v,p=3,n=s,l=lit
धृतिम् धृति pos=n,g=f,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
दान दान pos=n,comp=y
पयस् पयस् pos=n,g=m,c=6,n=p
पटलम् पटल pos=n,g=n,c=1,n=s
अवगाढम् अवगाह् pos=va,g=m,c=2,n=s,f=part
ईक्षितुम् ईक्ष् pos=vi
इव इव pos=i
ऐभ ऐभ pos=a,comp=y
पतिम् पति pos=n,g=m,c=2,n=s
विकस् विकस् pos=va,comp=y,f=part
विलोचन विलोचन pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
सरितः सरित् pos=n,g=f,c=6,n=s