Original

उपलाहतोद्धततरङ्गधृतं जविना विधूतविततं मरुता ।स ददर्श केतकशिखाविशदं सरितः प्रहासम् इव फेनम् अपाम् ॥

Segmented

उपल-आहता उद्धत-तरङ्ग-धृतम् जविना विधूत-विततम् मरुता स ददर्श केतक-शिखा-विशदम् सरितः प्रहासम् इव फेनम् अपाम्

Analysis

Word Lemma Parse
उपल उपल pos=n,comp=y
आहता आहन् pos=va,g=f,c=1,n=s,f=part
उद्धत उद्धन् pos=va,comp=y,f=part
तरङ्ग तरंग pos=n,comp=y
धृतम् धृ pos=va,g=m,c=2,n=s,f=part
जविना जविन् pos=a,g=n,c=3,n=s
विधूत विधू pos=va,comp=y,f=part
विततम् वितन् pos=va,g=m,c=2,n=s,f=part
मरुता मरुत् pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
केतक केतक pos=n,comp=y
शिखा शिखा pos=n,comp=y
विशदम् विशद pos=a,g=m,c=2,n=s
सरितः सरित् pos=n,g=f,c=6,n=s
प्रहासम् प्रहास pos=n,g=m,c=2,n=s
इव इव pos=i
फेनम् फेन pos=n,g=m,c=2,n=s
अपाम् अप् pos=n,g=n,c=6,n=p