Original

रुचिराकृतिः कनकसानुम् अथो परमः पुमान् इव पतिं पतताम् ।धृतसत्पथस् त्रिपथगाम् अभितः स तम् आरुरोह पुरुहूतसुतः ॥

Segmented

रुचिर-आकृतिः कनक-सानुम् अथो परमः पुमान् इव पतिम् पतताम् धृत-सत्-पथः त्रिपथगाम् अभितः स तम् आरुरोह पुरुहूत-सुतः

Analysis

Word Lemma Parse
रुचिर रुचिर pos=a,comp=y
आकृतिः आकृति pos=n,g=m,c=1,n=s
कनक कनक pos=n,comp=y
सानुम् सानु pos=n,g=m,c=2,n=s
अथो अथो pos=i
परमः परम pos=a,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
इव इव pos=i
पतिम् पति pos=n,g=m,c=2,n=s
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
धृत धृ pos=va,comp=y,f=part
सत् सत् pos=a,comp=y
पथः पथ pos=n,g=m,c=1,n=s
त्रिपथगाम् त्रिपथगा pos=n,g=f,c=2,n=s
अभितः अभितस् pos=i
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
पुरुहूत पुरुहूत pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s