Original

कपोलसंश्लेषि विलोचनत्विषा विभूषयन्तीम् अवतंसकोत्पलम् ।सुतेन पाण्डोः कलमस्य गोपिकां निरीक्ष्य मेने शरदः कृतार्थता ॥

Segmented

कपोल-संश्लेषिन् विलोचन-त्विषा विभूषयन्तीम् अवतंसक-उत्पलम् सुतेन पाण्डोः कलमस्य गोपिकाम् निरीक्ष्य मेने शरदः कृतार्थ-ता

Analysis

Word Lemma Parse
कपोल कपोल pos=n,comp=y
संश्लेषिन् संश्लेषिन् pos=a,g=n,c=2,n=s
विलोचन विलोचन pos=n,comp=y
त्विषा त्विष् pos=n,g=f,c=3,n=s
विभूषयन्तीम् विभूषय् pos=va,g=f,c=2,n=s,f=part
अवतंसक अवतंसक pos=n,comp=y
उत्पलम् उत्पल pos=n,g=n,c=2,n=s
सुतेन सुत pos=n,g=m,c=3,n=s
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
कलमस्य कलम pos=n,g=m,c=6,n=s
गोपिकाम् गोपिका pos=n,g=f,c=2,n=s
निरीक्ष्य निरीक्ष् pos=vi
मेने मन् pos=v,p=3,n=s,l=lit
शरदः शरद् pos=n,g=f,c=6,n=s
कृतार्थ कृतार्थ pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s