Original

नवातपालोहितम् आहितं मुहुर् महानिवेशौ परितः पयोधरौ ।चकासयन्तीम् अरविन्दजं रजः परिश्रमाम्भःपुलकेन सर्पता ॥

Segmented

नव-आतप-आलोहितम् आहितम् मुहुः महा-निवेशौ परितः पयोधरौ अरविन्द-जम् रजः परिश्रम-अम्भः-पुलकेन सर्पता

Analysis

Word Lemma Parse
नव नव pos=a,comp=y
आतप आतप pos=n,comp=y
आलोहितम् आलोहित pos=a,g=n,c=2,n=s
आहितम् आधा pos=va,g=n,c=2,n=s,f=part
मुहुः मुहुर् pos=i
महा महत् pos=a,comp=y
निवेशौ निवेश pos=n,g=m,c=2,n=d
परितः परितस् pos=i
पयोधरौ पयोधर pos=n,g=m,c=2,n=d
अरविन्द अरविन्द pos=n,comp=y
जम् pos=a,g=n,c=2,n=s
रजः रजस् pos=n,g=n,c=2,n=s
परिश्रम परिश्रम pos=n,comp=y
अम्भः अम्भस् pos=n,comp=y
पुलकेन पुलक pos=n,g=n,c=3,n=s
सर्पता सृप् pos=va,g=n,c=3,n=s,f=part