Original

नुनोद तस्य स्थलपद्मिनीगतं वितर्कम् आविष्कृतफेनसंतति ।अवाप्तकिञ्जल्कविभेदम् उच्चकैर् विवृत्तपाठीनपराहतं पयः ॥

Segmented

नुनोद तस्य स्थलपद्मिनी-गतम् वितर्कम् आविष्कृ-फेन-संतति अवाप्त-किञ्जल्क-विभेदम् उच्चकैः विवृत्त-पाठीन-पराहतम् पयः

Analysis

Word Lemma Parse
नुनोद नुद् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
स्थलपद्मिनी स्थलपद्मिनी pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
वितर्कम् वितर्क pos=n,g=m,c=2,n=s
आविष्कृ आविष्कृ pos=va,comp=y,f=part
फेन फेन pos=n,comp=y
संतति संतति pos=n,g=n,c=2,n=s
अवाप्त अवाप् pos=va,comp=y,f=part
किञ्जल्क किञ्जल्क pos=n,comp=y
विभेदम् विभेद pos=n,g=m,c=2,n=s
उच्चकैः उच्चकैस् pos=i
विवृत्त विवृत् pos=va,comp=y,f=part
पाठीन पाठीन pos=n,comp=y
पराहतम् पराहन् pos=va,g=n,c=2,n=s,f=part
पयः पयस् pos=n,g=n,c=2,n=s