Original

तम् अतनुवनराजिश्यामितोपत्यकान्तं नगम् उपरि हिमानीगौरम् आसद्य जिष्णुः ।व्यपगतमदरागस्यानुसस्मार लक्ष्मीम् असितम् अधरवासो बिभ्रतः सीरपाणेः ॥

Segmented

तम् अतनु-वन-राजि-श्यामित-उपत्यका-अन्तम् नगम् उपरि हिमानी-गौरम् आसद्य जिष्णुः व्यपगत-मद-रागस्य अनुसस्मार लक्ष्मीम् असितम् अधर-वासः बिभ्रतः सीरपाणेः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अतनु अतनु pos=a,comp=y
वन वन pos=n,comp=y
राजि राजि pos=n,comp=y
श्यामित श्यामित pos=a,comp=y
उपत्यका उपत्यका pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
नगम् नग pos=n,g=m,c=2,n=s
उपरि उपरि pos=i
हिमानी हिमानी pos=n,comp=y
गौरम् गौर pos=a,g=m,c=2,n=s
आसद्य आसद् pos=vi
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
व्यपगत व्यपगम् pos=va,comp=y,f=part
मद मद pos=n,comp=y
रागस्य राग pos=n,g=m,c=6,n=s
अनुसस्मार अनुस्मृ pos=v,p=3,n=s,l=lit
लक्ष्मीम् लक्ष्मी pos=n,g=f,c=2,n=s
असितम् असित pos=a,g=n,c=2,n=s
अधर अधर pos=a,comp=y
वासः वासस् pos=n,g=n,c=2,n=s
बिभ्रतः भृ pos=va,g=m,c=6,n=s,f=part
सीरपाणेः सीरपाणि pos=n,g=m,c=6,n=s