Original

इति कथयति तत्र नातिदूराद् अथ ददृशे पिहितोष्णरश्मिबिम्बः ।विगलितजलभारशुक्लभासां निचय इवाम्बुमुचां नगाधिराजः ॥

Segmented

इति कथयति तत्र न अति दूरात् अथ ददृशे पिहित-उष्णरश्मि-बिम्बः विगलित-जल-भार-शुक्ल-भास् निचय इव अम्बुमुच् नगाधिराजः

Analysis

Word Lemma Parse
इति इति pos=i
कथयति कथय् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
pos=i
अति अति pos=i
दूरात् दूरात् pos=i
अथ अथ pos=i
ददृशे दृश् pos=v,p=3,n=s,l=lit
पिहित पिधा pos=va,comp=y,f=part
उष्णरश्मि उष्णरश्मि pos=n,comp=y
बिम्बः बिम्ब pos=n,g=m,c=1,n=s
विगलित विगल् pos=va,comp=y,f=part
जल जल pos=n,comp=y
भार भार pos=n,comp=y
शुक्ल शुक्ल pos=a,comp=y
भास् भास् pos=n,g=m,c=6,n=p
निचय निचय pos=n,g=m,c=7,n=s
इव इव pos=i
अम्बुमुच् अम्बुमुच् pos=n,g=m,c=6,n=p
नगाधिराजः नगाधिराज pos=n,g=m,c=1,n=s