Original

मुखैर् असौ विद्रुमभङ्गलोहितैः शिखाः पिशङ्गीः कलमस्य बिभ्रती ।शुकावलिर् व्यक्तशिरीषकोमला धनुःश्रियं गोत्रभिदो ऽनुगच्छति ॥

Segmented

मुखैः असौ विद्रुम-भङ्ग-लोहितैः शिखाः पिशङ्गीः कलमस्य बिभ्रती शुक-आवली व्यक्त-शिरीष-कोमला धनुः-श्रियम् गोत्रभिदो ऽनुगच्छति

Analysis

Word Lemma Parse
मुखैः मुख pos=n,g=n,c=3,n=p
असौ अदस् pos=n,g=f,c=1,n=s
विद्रुम विद्रुम pos=n,comp=y
भङ्ग भङ्ग pos=n,comp=y
लोहितैः लोहित pos=a,g=n,c=3,n=p
शिखाः शिखा pos=n,g=f,c=2,n=p
पिशङ्गीः पिशङ्ग pos=a,g=f,c=2,n=p
कलमस्य कलम pos=n,g=m,c=6,n=s
बिभ्रती भृ pos=va,g=f,c=1,n=s,f=part
शुक शुक pos=n,comp=y
आवली आवलि pos=n,g=f,c=1,n=s
व्यक्त व्यक्त pos=a,comp=y
शिरीष शिरीष pos=n,comp=y
कोमला कोमल pos=a,g=f,c=1,n=s
धनुः धनुस् pos=n,comp=y
श्रियम् श्री pos=n,g=f,c=2,n=s
गोत्रभिदो गोत्रभिद् pos=n,g=m,c=6,n=s
ऽनुगच्छति अनुगम् pos=v,p=3,n=s,l=lat