Original

अमी समुद्धूतसरोजरेणुना हृता हृतासारकणेन वायुना ।उपागमे दुश्चरिता इवापदां गतिं न निश्चेतुम् अलं शिलीमुखाः ॥

Segmented

अमी समुद्धू-सरोज-रेणुना हृता हृत-आसार-कणेन वायुना उपागमे दुश्चरिता इव आपदाम् गतिम् न निश्चेतुम् अलम् शिलीमुखाः

Analysis

Word Lemma Parse
अमी अदस् pos=n,g=m,c=1,n=p
समुद्धू समुद्धू pos=va,comp=y,f=part
सरोज सरोज pos=n,comp=y
रेणुना रेणु pos=n,g=m,c=3,n=s
हृता हृ pos=va,g=m,c=1,n=p,f=part
हृत हृ pos=va,comp=y,f=part
आसार आसार pos=n,comp=y
कणेन कणा pos=n,g=m,c=3,n=s
वायुना वायु pos=n,g=m,c=3,n=s
उपागमे उपागम pos=n,g=m,c=7,n=s
दुश्चरिता दुश्चरित pos=a,g=m,c=1,n=p
इव इव pos=i
आपदाम् आपद् pos=n,g=f,c=6,n=p
गतिम् गति pos=n,g=f,c=2,n=s
pos=i
निश्चेतुम् निश्चि pos=vi
अलम् अलम् pos=i
शिलीमुखाः शिलीमुख pos=n,g=m,c=1,n=p