Original

असाव् अनास्थापरयावधीरितः सरोरुहिण्या शिरसा नमन्न् अपि ।उपैति शुष्यन् कलमः सहाम्भसा मनोभुवा तप्त इवाभिपाण्डुताम् ॥

Segmented

असाव् अनास्था-परया अवधीरितः सरोरुहिण्या शिरसा नमन्न् अपि उपैति शुष्यन् कलमः सह अम्भसा मनोभुवा तप्त इव अभिपाण्डु-ताम्

Analysis

Word Lemma Parse
असाव् अदस् pos=n,g=m,c=1,n=s
अनास्था अनास्था pos=n,comp=y
परया पर pos=n,g=f,c=3,n=s
अवधीरितः अवधीरित pos=a,g=m,c=1,n=s
सरोरुहिण्या सरोरुहिणी pos=n,g=f,c=3,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
नमन्न् नम् pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
उपैति उपे pos=v,p=3,n=s,l=lat
शुष्यन् शुष् pos=va,g=m,c=1,n=s,f=part
कलमः कलम pos=n,g=m,c=1,n=s
सह सह pos=i
अम्भसा अम्भस् pos=n,g=n,c=3,n=s
मनोभुवा मनोभू pos=n,g=m,c=3,n=s
तप्त तप् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अभिपाण्डु अभिपाण्डु pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s