Original

कृतावधानं जितबर्हिणध्वनौ सुरक्तगोपीजनगीतनिःस्वने ।इदं जिघत्साम् अपहाय भूयसीं न सस्यम् अभ्येति मृगीकदम्बकम् ॥

Segmented

कृत-अवधानम् जित-बर्हिण-ध्वनौ सु रक्त-गोपी-जन-गीत-निःस्वने इदम् जिघत्साम् अपहाय भूयसीम् न सस्यम् अभ्येति मृगी-कदम्बकम्

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
अवधानम् अवधान pos=n,g=n,c=1,n=s
जित जि pos=va,comp=y,f=part
बर्हिण बर्हिण pos=n,comp=y
ध्वनौ ध्वनि pos=n,g=m,c=7,n=s
सु सु pos=i
रक्त रञ्ज् pos=va,comp=y,f=part
गोपी गोपी pos=n,comp=y
जन जन pos=n,comp=y
गीत गीत pos=n,comp=y
निःस्वने निःस्वन pos=n,g=m,c=7,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
जिघत्साम् जिघत्सा pos=n,g=f,c=2,n=s
अपहाय अपहा pos=vi
भूयसीम् भूयस् pos=a,g=f,c=2,n=s
pos=i
सस्यम् सस्य pos=n,g=n,c=2,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
मृगी मृगी pos=n,comp=y
कदम्बकम् कदम्बक pos=n,g=n,c=1,n=s