Original

जगत्प्रसूतिर् जगदेकपावनी व्रजोपकण्ठं तनयैर् उपेयुषी ।द्युतिं समग्रां समितिर् गवाम् असाव् उपैति मन्त्रैर् इव संहिताहुतिः ॥

Segmented

जगत्-प्रसूतिः जगत्-एक-पावना व्रज-उपकण्ठम् तनयैः उपेयुषी द्युतिम् समग्राम् समितिः गवाम् असाव् उपैति मन्त्रैः इव संहिता-आहुतिः

Analysis

Word Lemma Parse
जगत् जगन्त् pos=n,comp=y
प्रसूतिः प्रसूति pos=n,g=f,c=1,n=s
जगत् जगन्त् pos=n,comp=y
एक एक pos=n,comp=y
पावना पावन pos=a,g=f,c=1,n=s
व्रज व्रज pos=n,comp=y
उपकण्ठम् उपकण्ठ pos=n,g=n,c=2,n=s
तनयैः तनय pos=n,g=m,c=3,n=p
उपेयुषी उपे pos=va,g=f,c=1,n=s,f=part
द्युतिम् द्युति pos=n,g=f,c=2,n=s
समग्राम् समग्र pos=a,g=f,c=2,n=s
समितिः समिति pos=n,g=f,c=1,n=s
गवाम् गो pos=n,g=,c=6,n=p
असाव् अदस् pos=n,g=f,c=1,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
मन्त्रैः मन्त्र pos=n,g=m,c=3,n=p
इव इव pos=i
संहिता संहिता pos=n,comp=y
आहुतिः आहुति pos=n,g=f,c=1,n=s