Original

विहारभूमेर् अभिघोषम् उत्सुकाः शरीरजेभ्यश् च्युतयूथपङ्क्तयः ।असक्तम् ऊधांसि पयः क्षरन्त्य् अमूर् उपायनानीव नयन्ति धेनवः ॥

Segmented

विहार-भूमेः अभिघोषम् उत्सुकाः शरीरजेभ्यः च्युत-यूथ-पङ्क्तयः असक्तम् ऊधांसि पयः क्षरन्त्य् अमूः उपायनानि इव नयन्ति धेनवः

Analysis

Word Lemma Parse
विहार विहार pos=n,comp=y
भूमेः भूमि pos=n,g=f,c=6,n=s
अभिघोषम् अभिघोष pos=n,g=m,c=2,n=s
उत्सुकाः उत्सुक pos=a,g=f,c=1,n=p
शरीरजेभ्यः शरीरज pos=n,g=m,c=4,n=p
च्युत च्यु pos=va,comp=y,f=part
यूथ यूथ pos=n,comp=y
पङ्क्तयः पङ्क्ति pos=n,g=f,c=1,n=p
असक्तम् असक्त pos=a,g=n,c=2,n=s
ऊधांसि ऊधस् pos=n,g=n,c=2,n=p
पयः पयस् pos=n,g=n,c=2,n=s
क्षरन्त्य् क्षर् pos=v,p=3,n=p,l=lat
अमूः अदस् pos=n,g=f,c=1,n=p
उपायनानि उपायन pos=n,g=n,c=2,n=p
इव इव pos=i
नयन्ति नी pos=v,p=3,n=p,l=lat
धेनवः धेनु pos=n,g=f,c=1,n=p