Original

सितच्छदानाम् अपदिश्य धावतां रुतैर् अमीषां ग्रथिताः पतत्रिणाम् ।प्रकुर्वते वारिदरोधनिर्गताः परस्परालापम् इवामला दिशः ॥

Segmented

सितच्छदानाम् अपदिश्य धावताम् रुतैः अमीषाम् ग्रथिताः पतत्रिणाम् प्रकुर्वते वारिद-रोध-निर्गताः परस्पर-आलापम् इव अमल दिशः

Analysis

Word Lemma Parse
सितच्छदानाम् सितच्छद pos=n,g=m,c=6,n=p
अपदिश्य अपदिश् pos=vi
धावताम् धाव् pos=va,g=m,c=6,n=p,f=part
रुतैः रुत pos=n,g=n,c=3,n=p
अमीषाम् अदस् pos=n,g=m,c=6,n=p
ग्रथिताः ग्रन्थ् pos=va,g=f,c=1,n=p,f=part
पतत्रिणाम् पतत्रिन् pos=a,g=m,c=6,n=p
प्रकुर्वते प्रकृ pos=v,p=3,n=p,l=lat
वारिद वारिद pos=n,comp=y
रोध रोध pos=n,comp=y
निर्गताः निर्गम् pos=va,g=f,c=1,n=p,f=part
परस्पर परस्पर pos=n,comp=y
आलापम् आलाप pos=n,g=m,c=2,n=s
इव इव pos=i
अमल अमल pos=a,g=f,c=1,n=p
दिशः दिश् pos=n,g=f,c=1,n=p