Original

निरीक्ष्यमाणा इव विस्मयाकुलैः पयोभिर् उन्मीलितपद्मलोचनैः ।हृतप्रियादृष्टिविलासविभ्रमा मनो ऽस्य जह्रुः शफरीविवृत्तयः ॥

Segmented

निरीक्ष्यमाणा इव विस्मय-आकुलैः पयोभिः उन्मीलित-पद्म-लोचनैः हृत-प्रिय-अदृष्टि-विलास-विभ्रम मनो ऽस्य जह्रुः शफरी-विवृत्त्यः

Analysis

Word Lemma Parse
निरीक्ष्यमाणा निरीक्ष् pos=va,g=f,c=1,n=p,f=part
इव इव pos=i
विस्मय विस्मय pos=n,comp=y
आकुलैः आकुल pos=a,g=n,c=3,n=p
पयोभिः पयस् pos=n,g=n,c=3,n=p
उन्मीलित उन्मील् pos=va,comp=y,f=part
पद्म पद्म pos=n,comp=y
लोचनैः लोचन pos=n,g=n,c=3,n=p
हृत हृ pos=va,comp=y,f=part
प्रिय प्रिय pos=a,comp=y
अदृष्टि अदृष्टि pos=n,comp=y
विलास विलास pos=n,comp=y
विभ्रम विभ्रम pos=n,g=f,c=8,n=p
मनो मनस् pos=n,g=n,c=2,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
जह्रुः हृ pos=v,p=3,n=p,l=lit
शफरी शफरी pos=n,comp=y
विवृत्त्यः विवृत्ति pos=n,g=f,c=1,n=p