Original

विपाण्डु संव्यानम् इवानिलोद्धतं निरुन्धतीः सप्तपलाशजं रजः ।अनाविलोन्मीलितबाणचक्षुषः सपुष्पहासा वनराजियोषितः ॥

Segmented

विपाण्डु संव्यानम् इव अनिल-उद्धतम् निरुन्धतीः सप्तपलाश-जम् रजः अनाविल-उन्मीलित-बाण-चक्षुस् स पुष्पहासाः वन-राजि-योषितः

Analysis

Word Lemma Parse
विपाण्डु विपाण्डु pos=a,g=n,c=2,n=s
संव्यानम् संव्यान pos=n,g=n,c=2,n=s
इव इव pos=i
अनिल अनिल pos=n,comp=y
उद्धतम् उद्धन् pos=va,g=n,c=2,n=s,f=part
निरुन्धतीः निरुध् pos=va,g=f,c=2,n=p,f=part
सप्तपलाश सप्तपलाश pos=n,comp=y
जम् pos=a,g=n,c=1,n=s
रजः रजस् pos=n,g=n,c=1,n=s
अनाविल अनाविल pos=a,comp=y
उन्मीलित उन्मील् pos=va,comp=y,f=part
बाण बाण pos=n,comp=y
चक्षुस् चक्षुस् pos=n,g=f,c=2,n=p
pos=i
पुष्पहासाः पुष्पहास pos=n,g=f,c=2,n=p
वन वन pos=n,comp=y
राजि राजि pos=n,comp=y
योषितः योषित् pos=n,g=f,c=2,n=p