Original

मृणालिनीनाम् अनुरञ्जितं त्विषा विभिन्नम् अम्भोजपलाशशोभया ।पयः स्फुरच्छालिशिखापिशङ्गितं द्रुतं धनुष्खण्डम् इवाहिविद्विषः ॥

Segmented

मृणालिनीनाम् अनुरञ्जितम् त्विषा विभिन्नम् अम्भोज-पलाश-शोभया पयः स्फुरत्-शालि-शिखा-पिशङ्गितम् द्रुतम् धनुष्खण्डम् इव अहिविद्विः

Analysis

Word Lemma Parse
मृणालिनीनाम् मृणालिनी pos=n,g=f,c=6,n=p
अनुरञ्जितम् अनुरञ्जय् pos=va,g=n,c=1,n=s,f=part
त्विषा त्विष् pos=n,g=f,c=3,n=s
विभिन्नम् विभिद् pos=va,g=n,c=1,n=s,f=part
अम्भोज अम्भोज pos=n,comp=y
पलाश पलाश pos=n,comp=y
शोभया शोभा pos=n,g=f,c=3,n=s
पयः पयस् pos=n,g=n,c=1,n=s
स्फुरत् स्फुर् pos=va,comp=y,f=part
शालि शालि pos=n,comp=y
शिखा शिखा pos=n,comp=y
पिशङ्गितम् पिशङ्गित pos=a,g=n,c=1,n=s
द्रुतम् द्रु pos=va,g=n,c=1,n=s,f=part
धनुष्खण्डम् धनुष्खण्ड pos=n,g=n,c=1,n=s
इव इव pos=i
अहिविद्विः अहिविद्विष् pos=n,g=m,c=6,n=s