Original

अमी पृथुस्तम्बभृतः पिशङ्गतां गता विपाकेन फलस्य शालयः ।विकासि वप्राम्भसि गन्धसूचितं नमन्ति निघ्रातुम् इवासितोत्पलम् ॥

Segmented

अमी पृथु-स्तम्ब-भृतः पिशङ्ग-ताम् गता विपाकेन फलस्य शालयः विकासि वप्र-अम्भसि गन्ध-सूचितम् नमन्ति निघ्रातुम् इव असितोत्पलम्

Analysis

Word Lemma Parse
अमी अदस् pos=n,g=m,c=1,n=p
पृथु पृथु pos=a,comp=y
स्तम्ब स्तम्ब pos=n,comp=y
भृतः भृत् pos=a,g=m,c=1,n=p
पिशङ्ग पिशङ्ग pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गता गम् pos=va,g=m,c=1,n=p,f=part
विपाकेन विपाक pos=n,g=m,c=3,n=s
फलस्य फल pos=n,g=n,c=6,n=s
शालयः शालि pos=n,g=m,c=1,n=p
विकासि विकासिन् pos=a,g=n,c=2,n=s
वप्र वप्र pos=n,comp=y
अम्भसि अम्भस् pos=n,g=n,c=7,n=s
गन्ध गन्ध pos=n,comp=y
सूचितम् सूचय् pos=va,g=n,c=2,n=s,f=part
नमन्ति नम् pos=v,p=3,n=p,l=lat
निघ्रातुम् निघ्रा pos=vi
इव इव pos=i
असितोत्पलम् असितोत्पल pos=n,g=n,c=2,n=s