Original

विहाय वाञ्छाम् उदिते मदात्ययाद् अरक्तकण्ठस्य रुते शिखण्डिनः ।श्रुतिः श्रयत्य् उन्मदहंसनिःस्वनं गुणाः प्रियत्वे ऽधिकृता न संस्तवः ॥

Segmented

विहाय वाञ्छाम् उदिते मदात्ययाद् अरक्त-कण्ठस्य रुते शिखण्डिनः श्रुतिः श्रयत्य् उन्मद-हंस-निःस्वनम् गुणाः प्रिय-त्वे ऽधिकृता न संस्तवः

Analysis

Word Lemma Parse
विहाय विहा pos=vi
वाञ्छाम् वाञ्छा pos=n,g=f,c=2,n=s
उदिते वद् pos=va,g=n,c=7,n=s,f=part
मदात्ययाद् मदात्यय pos=n,g=m,c=5,n=s
अरक्त अरक्त pos=a,comp=y
कण्ठस्य कण्ठ pos=n,g=m,c=6,n=s
रुते रुत pos=n,g=n,c=7,n=s
शिखण्डिनः शिखण्डिन् pos=n,g=m,c=6,n=s
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
श्रयत्य् श्रि pos=v,p=3,n=s,l=lat
उन्मद उन्मद pos=n,comp=y
हंस हंस pos=n,comp=y
निःस्वनम् निःस्वन pos=n,g=m,c=2,n=s
गुणाः गुण pos=n,g=m,c=1,n=p
प्रिय प्रिय pos=a,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
ऽधिकृता अधिकृ pos=va,g=m,c=1,n=p,f=part
pos=i
संस्तवः संस्तव pos=n,g=m,c=1,n=s