Original

विपाण्डुभिर् ग्लानतया पयोधरैश् च्युताचिराभागुणहेमदामभिः ।इयं कदम्बानिलभर्तुर् अत्यये न दिग्वधूनां कृशता न राजते ॥

Segmented

विपाण्डुभिः ग्लान-तया पयोधरैः च्युत-अचिर-आभा-गुण-हेम-दामन् इयम् कदम्ब-अनिल-भर्तुः अत्यये न दिः-वधूनाम् कृश-ता न राजते

Analysis

Word Lemma Parse
विपाण्डुभिः विपाण्डु pos=a,g=m,c=3,n=p
ग्लान ग्ला pos=va,comp=y,f=part
तया ता pos=n,g=f,c=3,n=s
पयोधरैः पयोधर pos=n,g=m,c=3,n=p
च्युत च्यु pos=va,comp=y,f=part
अचिर अचिर pos=a,comp=y
आभा आभा pos=n,comp=y
गुण गुण pos=n,comp=y
हेम हेमन् pos=n,comp=y
दामन् दामन् pos=n,g=m,c=3,n=p
इयम् इदम् pos=n,g=f,c=1,n=s
कदम्ब कदम्ब pos=n,comp=y
अनिल अनिल pos=n,comp=y
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
अत्यये अत्यय pos=n,g=m,c=7,n=s
pos=i
दिः दिश् pos=n,comp=y
वधूनाम् वधू pos=n,g=f,c=6,n=p
कृश कृश pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
pos=i
राजते राज् pos=v,p=3,n=s,l=lat