Original

पतन्ति नास्मिन् विशदाः पतत्त्रिणो धृतेन्द्रचापा न पयोदपङ्क्तयः ।तथापि पुष्णाति नभः श्रियं परां न रम्यम् आहार्यम् अपेक्षते गुणम् ॥

Segmented

पतन्ति न अस्मिन् विशदाः पतत्रिणो धृत-इन्द्रचाप न पयोद-पङ्क्तयः तथा अपि पुष्णाति नभः श्रियम् पराम् न रम्यम् आहार्यम् अपेक्षते गुणम्

Analysis

Word Lemma Parse
पतन्ति पत् pos=v,p=3,n=p,l=lat
pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
विशदाः विशद pos=a,g=m,c=1,n=p
पतत्रिणो पतत्रिन् pos=n,g=m,c=1,n=p
धृत धृ pos=va,comp=y,f=part
इन्द्रचाप इन्द्रचाप pos=n,g=f,c=1,n=p
pos=i
पयोद पयोद pos=n,comp=y
पङ्क्तयः पङ्क्ति pos=n,g=f,c=1,n=p
तथा तथा pos=i
अपि अपि pos=i
पुष्णाति पुष् pos=v,p=3,n=s,l=lat
नभः नभस् pos=n,g=n,c=1,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
पराम् पर pos=n,g=f,c=2,n=s
pos=i
रम्यम् रम्य pos=a,g=m,c=2,n=s
आहार्यम् आहार्य pos=a,g=m,c=2,n=s
अपेक्षते अपेक्ष् pos=v,p=3,n=s,l=lat
गुणम् गुण pos=n,g=m,c=2,n=s