Original

उपैति सस्यं परिणामरम्यता नदीर् अनौद्धत्यम् अपङ्कता महीम् ।नवैर् गुणैः सम्प्रति संस्तवस्थिरं तिरोहितं प्रेम घनागमश्रियः ॥

Segmented

उपैति सस्यम् परिणाम-रम्य-ता नदीः अन् औद्धत्यम् अ पङ्क-ता महीम् नवैः गुणैः सम्प्रति संस्तव-स्थिरम् तिरोहितम् प्रेम घनागम-श्रियः

Analysis

Word Lemma Parse
उपैति उपे pos=v,p=3,n=s,l=lat
सस्यम् सस्य pos=n,g=n,c=1,n=s
परिणाम परिणाम pos=n,comp=y
रम्य रम्य pos=a,comp=y
ता ता pos=n,g=f,c=1,n=s
नदीः नदी pos=n,g=f,c=2,n=p
अन् अन् pos=i
औद्धत्यम् औद्धत्य pos=n,g=n,c=1,n=s
pos=i
पङ्क पङ्क pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
महीम् मही pos=n,g=f,c=2,n=s
नवैः नव pos=a,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
सम्प्रति सम्प्रति pos=i
संस्तव संस्तव pos=n,comp=y
स्थिरम् स्थिर pos=a,g=n,c=1,n=s
तिरोहितम् तिरोधा pos=va,g=n,c=1,n=s,f=part
प्रेम प्रेमन् pos=n,g=n,c=1,n=s
घनागम घनागम pos=n,comp=y
श्रियः श्री pos=n,g=f,c=6,n=s