Original

इयं शिवाया नियतेर् इवायतिः कृतार्थयन्ती जगतः फलैः क्रियाः ।जयश्रियं पार्थ पृथूकरोतु ते शरत् प्रसन्नाम्बुर् अनम्बुवारिदा ॥

Segmented

इयम् शिवाया नियतेः इव आयतिः कृता अर्थय् जगतः फलैः क्रियाः जय-श्रियम् पार्थ पृथूकरोतु ते शरत् प्रसन्न-अम्बुः अन् अम्बु-वारिदा

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
शिवाया शिव pos=a,g=f,c=6,n=s
नियतेः नियति pos=n,g=f,c=6,n=s
इव इव pos=i
आयतिः आयति pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
अर्थय् अर्थय् pos=va,g=f,c=1,n=s,f=part
जगतः जगन्त् pos=n,g=n,c=6,n=s
फलैः फल pos=n,g=n,c=3,n=p
क्रियाः क्रिया pos=n,g=f,c=2,n=p
जय जय pos=n,comp=y
श्रियम् श्री pos=n,g=f,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
पृथूकरोतु पृथूकृ pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
शरत् शरद् pos=n,g=f,c=1,n=s
प्रसन्न प्रसद् pos=va,comp=y,f=part
अम्बुः अम्बु pos=n,g=f,c=1,n=s
अन् अन् pos=i
अम्बु अम्बु pos=n,comp=y
वारिदा वारिद pos=n,g=f,c=1,n=s