Original

ततः स सम्प्रेक्ष्य शरद्गुणश्रियं शरद्गुणालोकनलोलचक्षुषम् ।उवाच यक्षस् तम् अचोदितो ऽपि गां न हीङ्गितज्ञो ऽवसरे ऽवसीदति ॥

Segmented

ततः स सम्प्रेक्ष्य शरद्-गुण-श्रियम् शरद्-गुण-आलोकन-लोल-चक्षुषम् उवाच यक्षस् तम् अ चोदितः ऽपि गाम् न हि इङ्गित-ज्ञः ऽवसरे ऽवसीदति

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
शरद् शरद् pos=n,comp=y
गुण गुण pos=n,comp=y
श्रियम् श्री pos=n,g=f,c=2,n=s
शरद् शरद् pos=n,comp=y
गुण गुण pos=n,comp=y
आलोकन आलोकन pos=n,comp=y
लोल लोल pos=a,comp=y
चक्षुषम् चक्षुस् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यक्षस् यक्ष pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
गाम् गो pos=n,g=,c=2,n=s
pos=i
हि हि pos=i
इङ्गित इङ्गित pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
ऽवसरे अवसर pos=n,g=m,c=7,n=s
ऽवसीदति अवसद् pos=v,p=3,n=s,l=lat