Original

विनम्रशालिप्रसवौघशालिनीर् अपेतपङ्काः ससरोरुहाम्भसः ।ननन्द पश्यन्न् उपसीम स स्थलीर् उपायनीभूतशरद्गुणश्रियः ॥

Segmented

विनम्र-शालि-प्रसव-ओघ-शालिन् अपेत-पङ्काः स सरोरुह-अम्भसः ननन्द पश्यन्न् उपसीम स स्थलीः उपायनीभू-शरद्-गुण-श्रीः

Analysis

Word Lemma Parse
विनम्र विनम्र pos=a,comp=y
शालि शालि pos=n,comp=y
प्रसव प्रसव pos=n,comp=y
ओघ ओघ pos=n,comp=y
शालिन् शालिन् pos=a,g=f,c=2,n=p
अपेत अपे pos=va,comp=y,f=part
पङ्काः पङ्क pos=n,g=f,c=2,n=p
pos=i
सरोरुह सरोरुह pos=n,comp=y
अम्भसः अम्भस् pos=n,g=f,c=2,n=p
ननन्द नन्द् pos=v,p=3,n=s,l=lit
पश्यन्न् दृश् pos=va,g=m,c=1,n=s,f=part
उपसीम उपसीम pos=i
तद् pos=n,g=m,c=1,n=s
स्थलीः स्थली pos=n,g=f,c=2,n=p
उपायनीभू उपायनीभू pos=va,comp=y,f=part
शरद् शरद् pos=n,comp=y
गुण गुण pos=n,comp=y
श्रीः श्री pos=n,g=f,c=2,n=p