Original

पपात पूर्वां जहतो विजिह्मतां वृषोपभुक्तान्तिकसस्यसम्पदः ।रथाङ्गसीमन्तितसान्द्रकर्दमान् प्रसक्तसम्पातपृथक्कृतान् पथः ॥

Segmented

पपात पूर्वाम् जहतो विजिह्म-ताम् वृष-उपभुक्त-अन्तिक-सस्य-सम्पद् रथाङ्ग-सीमन्तित-सान्द्र-कर्दमान् प्रसक्त-सम्पात-पृथक्कृतान् पथः

Analysis

Word Lemma Parse
पपात पत् pos=v,p=3,n=s,l=lit
पूर्वाम् पूर्व pos=n,g=f,c=2,n=s
जहतो हा pos=va,g=m,c=2,n=p,f=part
विजिह्म विजिह्म pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
वृष वृष pos=n,comp=y
उपभुक्त उपभुज् pos=va,comp=y,f=part
अन्तिक अन्तिक pos=n,comp=y
सस्य सस्य pos=n,comp=y
सम्पद् सम्पद् pos=n,g=m,c=2,n=p
रथाङ्ग रथाङ्ग pos=n,comp=y
सीमन्तित सीमन्तय् pos=va,comp=y,f=part
सान्द्र सान्द्र pos=a,comp=y
कर्दमान् कर्दम pos=n,g=m,c=2,n=p
प्रसक्त प्रसञ्ज् pos=va,comp=y,f=part
सम्पात सम्पात pos=n,comp=y
पृथक्कृतान् पृथक्कृ pos=va,g=m,c=2,n=p,f=part
पथः पथिन् pos=n,g=,c=2,n=p