Original

व्रजाजिरेष्व् अम्बुदनादशङ्किनीः शिखण्डिनाम् उन्मदयत्सु योषितः ।मुहुः प्रणुन्नेषु मथां विवर्तनैर् नदत्सु कुम्भेषु मृदङ्गमन्थरम् ॥

Segmented

व्रज-अजिरेषु अम्बुद-नाद-शङ्किन् शिखण्डिनाम् उन्मदयत्सु योषितः मुहुः प्रणुन्नेषु मथाम् विवर्तनैः नदत्सु मृदङ्ग-मन्थरम्

Analysis

Word Lemma Parse
व्रज व्रज pos=n,comp=y
अजिरेषु अजिर pos=n,g=n,c=7,n=p
अम्बुद अम्बुद pos=n,comp=y
नाद नाद pos=n,comp=y
शङ्किन् शङ्किन् pos=a,g=f,c=2,n=p
शिखण्डिनाम् शिखण्डिन् pos=n,g=m,c=6,n=p
उन्मदयत्सु उन्मदय् pos=va,g=n,c=7,n=p,f=part
योषितः योषित् pos=n,g=f,c=2,n=p
मुहुः मुहुर् pos=i
प्रणुन्नेषु प्रणुद् pos=va,g=m,c=7,n=p,f=part
मथाम् विवर्तन pos=n,g=n,c=3,n=p
विवर्तनैः नद् pos=va,g=m,c=7,n=p,f=part
नदत्सु कुम्भ pos=n,g=m,c=7,n=p
मृदङ्ग मृदङ्ग pos=n,comp=y
मन्थरम् मन्थर pos=n,g=m,c=2,n=s