Original

निबद्धनिःश्वासविकम्पिताधरा लता इव प्रस्फुरितैकपल्लवाः ।व्यपोढपार्श्वैर् अपवर्तितत्रिका विकर्षणैः पाणिविहारहारिभिः ॥

Segmented

निबद्ध-निःश्वास-विकम्पय्-अधर लता इव प्रस्फुरित-एक-पल्लव व्यपोह्-पार्श्वैः अपवर्तय्-त्रिकाः विकर्षणैः पाणि-विहार-हारिन्

Analysis

Word Lemma Parse
निबद्ध निबन्ध् pos=va,comp=y,f=part
निःश्वास निःश्वास pos=n,comp=y
विकम्पय् विकम्पय् pos=va,comp=y,f=part
अधर अधर pos=n,g=f,c=1,n=p
लता लता pos=n,g=f,c=1,n=p
इव इव pos=i
प्रस्फुरित प्रस्फुर् pos=va,comp=y,f=part
एक एक pos=n,comp=y
पल्लव पल्लव pos=n,g=f,c=1,n=p
व्यपोह् व्यपोह् pos=va,comp=y,f=part
पार्श्वैः पार्श्व pos=n,g=n,c=3,n=p
अपवर्तय् अपवर्तय् pos=va,comp=y,f=part
त्रिकाः त्रिक pos=n,g=f,c=2,n=p
विकर्षणैः विकर्षण pos=n,g=n,c=3,n=p
पाणि पाणि pos=n,comp=y
विहार विहार pos=n,comp=y
हारिन् हारिन् pos=a,g=n,c=3,n=p