Original

परिभ्रमन् मूर्धजषट्पदाकुलैः स्मितोदयादर्शितदन्तकेसरैः ।मुखैश् चलत्कुण्डलरश्मिरञ्जितैर् नवातपामृष्टसरोजचारुभिः ॥

Segmented

परिभ्रमन् मूर्धज-षट्पद-आकुलैः स्मित-उदय-आदर्शय्-दन्त-केसरैः मुखैः चलत्-कुण्डल-रश्मि-रञ्जितैः नव-आतप-आमृः-सरोज-चारु

Analysis

Word Lemma Parse
परिभ्रमन् परिभ्रम् pos=va,g=m,c=1,n=s,f=part
मूर्धज मूर्धज pos=n,comp=y
षट्पद षट्पद pos=n,comp=y
आकुलैः आकुल pos=a,g=n,c=3,n=p
स्मित स्मित pos=n,comp=y
उदय उदय pos=n,comp=y
आदर्शय् आदर्शय् pos=va,comp=y,f=part
दन्त दन्त pos=n,comp=y
केसरैः केसर pos=n,g=n,c=3,n=p
मुखैः मुख pos=n,g=n,c=3,n=p
चलत् चल् pos=va,comp=y,f=part
कुण्डल कुण्डल pos=n,comp=y
रश्मि रश्मि pos=n,comp=y
रञ्जितैः रञ्जय् pos=va,g=n,c=3,n=p,f=part
नव नव pos=a,comp=y
आतप आतप pos=n,comp=y
आमृः आमृश् pos=va,comp=y,f=part
सरोज सरोज pos=n,comp=y
चारु चारु pos=a,g=n,c=3,n=p