Original

गतान् पशूनां सहजन्मबन्धुतां गृहाश्रयं प्रेम वनेषु बिभ्रतः ।ददर्श गोपान् उपधेनु पाण्डवः कृतानुकारान् इव गोभिर् आर्जवे ॥

Segmented

गतान् पशूनाम् सहजन्मन्-बन्धु-ताम् गृह-आश्रयम् प्रेम वनेषु बिभ्रतः ददर्श गोपान् उपधेनु पाण्डवः कृत-अनुकारान् इव गोभिः आर्जवे

Analysis

Word Lemma Parse
गतान् गम् pos=va,g=m,c=2,n=p,f=part
पशूनाम् पशु pos=n,g=m,c=6,n=p
सहजन्मन् सहजन्मन् pos=a,comp=y
बन्धु बन्धु pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
गृह गृह pos=n,comp=y
आश्रयम् आश्रय pos=n,g=n,c=2,n=s
प्रेम प्रेमन् pos=n,g=n,c=2,n=s
वनेषु वन pos=n,g=n,c=7,n=p
बिभ्रतः भृ pos=va,g=m,c=2,n=p,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
गोपान् गोप pos=n,g=m,c=2,n=p
उपधेनु उपधेनु pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
अनुकारान् अनुकार pos=n,g=m,c=2,n=p
इव इव pos=i
गोभिः गो pos=n,g=,c=3,n=p
आर्जवे आर्जव pos=n,g=n,c=7,n=s